सुबन्तावली ?बृंहणत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाबृंहणत्वम् बृंहणत्वे बृंहणत्वानि
सम्बोधनम्बृंहणत्व बृंहणत्वे बृंहणत्वानि
द्वितीयाबृंहणत्वम् बृंहणत्वे बृंहणत्वानि
तृतीयाबृंहणत्वेन बृंहणत्वाभ्याम् बृंहणत्वैः
चतुर्थीबृंहणत्वाय बृंहणत्वाभ्याम् बृंहणत्वेभ्यः
पञ्चमीबृंहणत्वात् बृंहणत्वाभ्याम् बृंहणत्वेभ्यः
षष्ठीबृंहणत्वस्य बृंहणत्वयोः बृंहणत्वानाम्
सप्तमीबृंहणत्वे बृंहणत्वयोः बृंहणत्वेषु

समास बृंहणत्व

अव्यय ॰बृंहणत्वम् ॰बृंहणत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria