Declension table of ?aśvastanavidhātrī

Deva

FeminineSingularDualPlural
Nominativeaśvastanavidhātrī aśvastanavidhātryau aśvastanavidhātryaḥ
Vocativeaśvastanavidhātri aśvastanavidhātryau aśvastanavidhātryaḥ
Accusativeaśvastanavidhātrīm aśvastanavidhātryau aśvastanavidhātrīḥ
Instrumentalaśvastanavidhātryā aśvastanavidhātrībhyām aśvastanavidhātrībhiḥ
Dativeaśvastanavidhātryai aśvastanavidhātrībhyām aśvastanavidhātrībhyaḥ
Ablativeaśvastanavidhātryāḥ aśvastanavidhātrībhyām aśvastanavidhātrībhyaḥ
Genitiveaśvastanavidhātryāḥ aśvastanavidhātryoḥ aśvastanavidhātrīṇām
Locativeaśvastanavidhātryām aśvastanavidhātryoḥ aśvastanavidhātrīṣu

Compound aśvastanavidhātri - aśvastanavidhātrī -

Adverb -aśvastanavidhātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria