Declension table of ?aśvastanavid

Deva

NeuterSingularDualPlural
Nominativeaśvastanavit aśvastanavidī aśvastanavindi
Vocativeaśvastanavit aśvastanavidī aśvastanavindi
Accusativeaśvastanavit aśvastanavidī aśvastanavindi
Instrumentalaśvastanavidā aśvastanavidbhyām aśvastanavidbhiḥ
Dativeaśvastanavide aśvastanavidbhyām aśvastanavidbhyaḥ
Ablativeaśvastanavidaḥ aśvastanavidbhyām aśvastanavidbhyaḥ
Genitiveaśvastanavidaḥ aśvastanavidoḥ aśvastanavidām
Locativeaśvastanavidi aśvastanavidoḥ aśvastanavitsu

Compound aśvastanavit -

Adverb -aśvastanavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria