सुबन्तावली ?अश्वस्तनविद्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअश्वस्तनवित् अश्वस्तनविदी अश्वस्तनविन्दि
सम्बोधनम्अश्वस्तनवित् अश्वस्तनविदी अश्वस्तनविन्दि
द्वितीयाअश्वस्तनवित् अश्वस्तनविदी अश्वस्तनविन्दि
तृतीयाअश्वस्तनविदा अश्वस्तनविद्भ्याम् अश्वस्तनविद्भिः
चतुर्थीअश्वस्तनविदे अश्वस्तनविद्भ्याम् अश्वस्तनविद्भ्यः
पञ्चमीअश्वस्तनविदः अश्वस्तनविद्भ्याम् अश्वस्तनविद्भ्यः
षष्ठीअश्वस्तनविदः अश्वस्तनविदोः अश्वस्तनविदाम्
सप्तमीअश्वस्तनविदि अश्वस्तनविदोः अश्वस्तनवित्सु

समास अश्वस्तनवित्

अव्यय ॰अश्वस्तनवित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria