Declension table of ?aśvamatallikā

Deva

FeminineSingularDualPlural
Nominativeaśvamatallikā aśvamatallike aśvamatallikāḥ
Vocativeaśvamatallike aśvamatallike aśvamatallikāḥ
Accusativeaśvamatallikām aśvamatallike aśvamatallikāḥ
Instrumentalaśvamatallikayā aśvamatallikābhyām aśvamatallikābhiḥ
Dativeaśvamatallikāyai aśvamatallikābhyām aśvamatallikābhyaḥ
Ablativeaśvamatallikāyāḥ aśvamatallikābhyām aśvamatallikābhyaḥ
Genitiveaśvamatallikāyāḥ aśvamatallikayoḥ aśvamatallikānām
Locativeaśvamatallikāyām aśvamatallikayoḥ aśvamatallikāsu

Adverb -aśvamatallikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria