सुबन्तावली ?अश्वमतल्लिका

Roma

स्त्रीएकद्विबहु
प्रथमाअश्वमतल्लिका अश्वमतल्लिके अश्वमतल्लिकाः
सम्बोधनम्अश्वमतल्लिके अश्वमतल्लिके अश्वमतल्लिकाः
द्वितीयाअश्वमतल्लिकाम् अश्वमतल्लिके अश्वमतल्लिकाः
तृतीयाअश्वमतल्लिकया अश्वमतल्लिकाभ्याम् अश्वमतल्लिकाभिः
चतुर्थीअश्वमतल्लिकायै अश्वमतल्लिकाभ्याम् अश्वमतल्लिकाभ्यः
पञ्चमीअश्वमतल्लिकायाः अश्वमतल्लिकाभ्याम् अश्वमतल्लिकाभ्यः
षष्ठीअश्वमतल्लिकायाः अश्वमतल्लिकयोः अश्वमतल्लिकानाम्
सप्तमीअश्वमतल्लिकायाम् अश्वमतल्लिकयोः अश्वमतल्लिकासु

अव्यय ॰अश्वमतल्लिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria