Declension table of ?aśvakrānta

Deva

MasculineSingularDualPlural
Nominativeaśvakrāntaḥ aśvakrāntau aśvakrāntāḥ
Vocativeaśvakrānta aśvakrāntau aśvakrāntāḥ
Accusativeaśvakrāntam aśvakrāntau aśvakrāntān
Instrumentalaśvakrāntena aśvakrāntābhyām aśvakrāntaiḥ aśvakrāntebhiḥ
Dativeaśvakrāntāya aśvakrāntābhyām aśvakrāntebhyaḥ
Ablativeaśvakrāntāt aśvakrāntābhyām aśvakrāntebhyaḥ
Genitiveaśvakrāntasya aśvakrāntayoḥ aśvakrāntānām
Locativeaśvakrānte aśvakrāntayoḥ aśvakrānteṣu

Compound aśvakrānta -

Adverb -aśvakrāntam -aśvakrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria