सुबन्तावली ?अश्वक्रान्त

Roma

पुमान्एकद्विबहु
प्रथमाअश्वक्रान्तः अश्वक्रान्तौ अश्वक्रान्ताः
सम्बोधनम्अश्वक्रान्त अश्वक्रान्तौ अश्वक्रान्ताः
द्वितीयाअश्वक्रान्तम् अश्वक्रान्तौ अश्वक्रान्तान्
तृतीयाअश्वक्रान्तेन अश्वक्रान्ताभ्याम् अश्वक्रान्तैः अश्वक्रान्तेभिः
चतुर्थीअश्वक्रान्ताय अश्वक्रान्ताभ्याम् अश्वक्रान्तेभ्यः
पञ्चमीअश्वक्रान्तात् अश्वक्रान्ताभ्याम् अश्वक्रान्तेभ्यः
षष्ठीअश्वक्रान्तस्य अश्वक्रान्तयोः अश्वक्रान्तानाम्
सप्तमीअश्वक्रान्ते अश्वक्रान्तयोः अश्वक्रान्तेषु

समास अश्वक्रान्त

अव्यय ॰अश्वक्रान्तम् ॰अश्वक्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria