Declension table of ?aśvakarṇakā

Deva

FeminineSingularDualPlural
Nominativeaśvakarṇakā aśvakarṇake aśvakarṇakāḥ
Vocativeaśvakarṇake aśvakarṇake aśvakarṇakāḥ
Accusativeaśvakarṇakām aśvakarṇake aśvakarṇakāḥ
Instrumentalaśvakarṇakayā aśvakarṇakābhyām aśvakarṇakābhiḥ
Dativeaśvakarṇakāyai aśvakarṇakābhyām aśvakarṇakābhyaḥ
Ablativeaśvakarṇakāyāḥ aśvakarṇakābhyām aśvakarṇakābhyaḥ
Genitiveaśvakarṇakāyāḥ aśvakarṇakayoḥ aśvakarṇakānām
Locativeaśvakarṇakāyām aśvakarṇakayoḥ aśvakarṇakāsu

Adverb -aśvakarṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria