सुबन्तावली ?अश्वकर्णका

Roma

स्त्रीएकद्विबहु
प्रथमाअश्वकर्णका अश्वकर्णके अश्वकर्णकाः
सम्बोधनम्अश्वकर्णके अश्वकर्णके अश्वकर्णकाः
द्वितीयाअश्वकर्णकाम् अश्वकर्णके अश्वकर्णकाः
तृतीयाअश्वकर्णकया अश्वकर्णकाभ्याम् अश्वकर्णकाभिः
चतुर्थीअश्वकर्णकायै अश्वकर्णकाभ्याम् अश्वकर्णकाभ्यः
पञ्चमीअश्वकर्णकायाः अश्वकर्णकाभ्याम् अश्वकर्णकाभ्यः
षष्ठीअश्वकर्णकायाः अश्वकर्णकयोः अश्वकर्णकानाम्
सप्तमीअश्वकर्णकायाम् अश्वकर्णकयोः अश्वकर्णकासु

अव्यय ॰अश्वकर्णकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria