Declension table of ?aśvahayā

Deva

FeminineSingularDualPlural
Nominativeaśvahayā aśvahaye aśvahayāḥ
Vocativeaśvahaye aśvahaye aśvahayāḥ
Accusativeaśvahayām aśvahaye aśvahayāḥ
Instrumentalaśvahayayā aśvahayābhyām aśvahayābhiḥ
Dativeaśvahayāyai aśvahayābhyām aśvahayābhyaḥ
Ablativeaśvahayāyāḥ aśvahayābhyām aśvahayābhyaḥ
Genitiveaśvahayāyāḥ aśvahayayoḥ aśvahayānām
Locativeaśvahayāyām aśvahayayoḥ aśvahayāsu

Adverb -aśvahayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria