सुबन्तावली ?अश्वहया

Roma

स्त्रीएकद्विबहु
प्रथमाअश्वहया अश्वहये अश्वहयाः
सम्बोधनम्अश्वहये अश्वहये अश्वहयाः
द्वितीयाअश्वहयाम् अश्वहये अश्वहयाः
तृतीयाअश्वहयया अश्वहयाभ्याम् अश्वहयाभिः
चतुर्थीअश्वहयायै अश्वहयाभ्याम् अश्वहयाभ्यः
पञ्चमीअश्वहयायाः अश्वहयाभ्याम् अश्वहयाभ्यः
षष्ठीअश्वहयायाः अश्वहययोः अश्वहयानाम्
सप्तमीअश्वहयायाम् अश्वहययोः अश्वहयासु

अव्यय ॰अश्वहयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria