Declension table of ?aśvahanu

Deva

MasculineSingularDualPlural
Nominativeaśvahanuḥ aśvahanū aśvahanavaḥ
Vocativeaśvahano aśvahanū aśvahanavaḥ
Accusativeaśvahanum aśvahanū aśvahanūn
Instrumentalaśvahanunā aśvahanubhyām aśvahanubhiḥ
Dativeaśvahanave aśvahanubhyām aśvahanubhyaḥ
Ablativeaśvahanoḥ aśvahanubhyām aśvahanubhyaḥ
Genitiveaśvahanoḥ aśvahanvoḥ aśvahanūnām
Locativeaśvahanau aśvahanvoḥ aśvahanuṣu

Compound aśvahanu -

Adverb -aśvahanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria