सुबन्तावली ?अश्वहनु

Roma

पुमान्एकद्विबहु
प्रथमाअश्वहनुः अश्वहनू अश्वहनवः
सम्बोधनम्अश्वहनो अश्वहनू अश्वहनवः
द्वितीयाअश्वहनुम् अश्वहनू अश्वहनून्
तृतीयाअश्वहनुना अश्वहनुभ्याम् अश्वहनुभिः
चतुर्थीअश्वहनवे अश्वहनुभ्याम् अश्वहनुभ्यः
पञ्चमीअश्वहनोः अश्वहनुभ्याम् अश्वहनुभ्यः
षष्ठीअश्वहनोः अश्वहन्वोः अश्वहनूनाम्
सप्तमीअश्वहनौ अश्वहन्वोः अश्वहनुषु

समास अश्वहनु

अव्यय ॰अश्वहनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria