Declension table of ?aśūnyaśayana

Deva

NeuterSingularDualPlural
Nominativeaśūnyaśayanam aśūnyaśayane aśūnyaśayanāni
Vocativeaśūnyaśayana aśūnyaśayane aśūnyaśayanāni
Accusativeaśūnyaśayanam aśūnyaśayane aśūnyaśayanāni
Instrumentalaśūnyaśayanena aśūnyaśayanābhyām aśūnyaśayanaiḥ
Dativeaśūnyaśayanāya aśūnyaśayanābhyām aśūnyaśayanebhyaḥ
Ablativeaśūnyaśayanāt aśūnyaśayanābhyām aśūnyaśayanebhyaḥ
Genitiveaśūnyaśayanasya aśūnyaśayanayoḥ aśūnyaśayanānām
Locativeaśūnyaśayane aśūnyaśayanayoḥ aśūnyaśayaneṣu

Compound aśūnyaśayana -

Adverb -aśūnyaśayanam -aśūnyaśayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria