सुबन्तावली ?अशून्यशयन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअशून्यशयनम् अशून्यशयने अशून्यशयनानि
सम्बोधनम्अशून्यशयन अशून्यशयने अशून्यशयनानि
द्वितीयाअशून्यशयनम् अशून्यशयने अशून्यशयनानि
तृतीयाअशून्यशयनेन अशून्यशयनाभ्याम् अशून्यशयनैः
चतुर्थीअशून्यशयनाय अशून्यशयनाभ्याम् अशून्यशयनेभ्यः
पञ्चमीअशून्यशयनात् अशून्यशयनाभ्याम् अशून्यशयनेभ्यः
षष्ठीअशून्यशयनस्य अशून्यशयनयोः अशून्यशयनानाम्
सप्तमीअशून्यशयने अशून्यशयनयोः अशून्यशयनेषु

समास अशून्यशयन

अव्यय ॰अशून्यशयनम् ॰अशून्यशयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria