Declension table of ?aśruparipluta

Deva

MasculineSingularDualPlural
Nominativeaśrupariplutaḥ aśrupariplutau aśrupariplutāḥ
Vocativeaśruparipluta aśrupariplutau aśrupariplutāḥ
Accusativeaśrupariplutam aśrupariplutau aśrupariplutān
Instrumentalaśrupariplutena aśrupariplutābhyām aśrupariplutaiḥ aśrupariplutebhiḥ
Dativeaśrupariplutāya aśrupariplutābhyām aśrupariplutebhyaḥ
Ablativeaśrupariplutāt aśrupariplutābhyām aśrupariplutebhyaḥ
Genitiveaśrupariplutasya aśrupariplutayoḥ aśrupariplutānām
Locativeaśrupariplute aśrupariplutayoḥ aśruparipluteṣu

Compound aśruparipluta -

Adverb -aśrupariplutam -aśrupariplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria