सुबन्तावली ?अश्रुपरिप्लुत

Roma

पुमान्एकद्विबहु
प्रथमाअश्रुपरिप्लुतः अश्रुपरिप्लुतौ अश्रुपरिप्लुताः
सम्बोधनम्अश्रुपरिप्लुत अश्रुपरिप्लुतौ अश्रुपरिप्लुताः
द्वितीयाअश्रुपरिप्लुतम् अश्रुपरिप्लुतौ अश्रुपरिप्लुतान्
तृतीयाअश्रुपरिप्लुतेन अश्रुपरिप्लुताभ्याम् अश्रुपरिप्लुतैः अश्रुपरिप्लुतेभिः
चतुर्थीअश्रुपरिप्लुताय अश्रुपरिप्लुताभ्याम् अश्रुपरिप्लुतेभ्यः
पञ्चमीअश्रुपरिप्लुतात् अश्रुपरिप्लुताभ्याम् अश्रुपरिप्लुतेभ्यः
षष्ठीअश्रुपरिप्लुतस्य अश्रुपरिप्लुतयोः अश्रुपरिप्लुतानाम्
सप्तमीअश्रुपरिप्लुते अश्रुपरिप्लुतयोः अश्रुपरिप्लुतेषु

समास अश्रुपरिप्लुत

अव्यय ॰अश्रुपरिप्लुतम् ॰अश्रुपरिप्लुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria