Declension table of aśokavanikā

Deva

FeminineSingularDualPlural
Nominativeaśokavanikā aśokavanike aśokavanikāḥ
Vocativeaśokavanike aśokavanike aśokavanikāḥ
Accusativeaśokavanikām aśokavanike aśokavanikāḥ
Instrumentalaśokavanikayā aśokavanikābhyām aśokavanikābhiḥ
Dativeaśokavanikāyai aśokavanikābhyām aśokavanikābhyaḥ
Ablativeaśokavanikāyāḥ aśokavanikābhyām aśokavanikābhyaḥ
Genitiveaśokavanikāyāḥ aśokavanikayoḥ aśokavanikānām
Locativeaśokavanikāyām aśokavanikayoḥ aśokavanikāsu

Adverb -aśokavanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria