Declension table of aśmavat

Deva

NeuterSingularDualPlural
Nominativeaśmavat aśmavantī aśmavatī aśmavanti
Vocativeaśmavat aśmavantī aśmavatī aśmavanti
Accusativeaśmavat aśmavantī aśmavatī aśmavanti
Instrumentalaśmavatā aśmavadbhyām aśmavadbhiḥ
Dativeaśmavate aśmavadbhyām aśmavadbhyaḥ
Ablativeaśmavataḥ aśmavadbhyām aśmavadbhyaḥ
Genitiveaśmavataḥ aśmavatoḥ aśmavatām
Locativeaśmavati aśmavatoḥ aśmavatsu

Adverb -aśmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria