Declension table of aśiṣṭa

Deva

MasculineSingularDualPlural
Nominativeaśiṣṭaḥ aśiṣṭau aśiṣṭāḥ
Vocativeaśiṣṭa aśiṣṭau aśiṣṭāḥ
Accusativeaśiṣṭam aśiṣṭau aśiṣṭān
Instrumentalaśiṣṭena aśiṣṭābhyām aśiṣṭaiḥ aśiṣṭebhiḥ
Dativeaśiṣṭāya aśiṣṭābhyām aśiṣṭebhyaḥ
Ablativeaśiṣṭāt aśiṣṭābhyām aśiṣṭebhyaḥ
Genitiveaśiṣṭasya aśiṣṭayoḥ aśiṣṭānām
Locativeaśiṣṭe aśiṣṭayoḥ aśiṣṭeṣu

Compound aśiṣṭa -

Adverb -aśiṣṭam -aśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria