Declension table of ?avyathatva

Deva

NeuterSingularDualPlural
Nominativeavyathatvam avyathatve avyathatvāni
Vocativeavyathatva avyathatve avyathatvāni
Accusativeavyathatvam avyathatve avyathatvāni
Instrumentalavyathatvena avyathatvābhyām avyathatvaiḥ
Dativeavyathatvāya avyathatvābhyām avyathatvebhyaḥ
Ablativeavyathatvāt avyathatvābhyām avyathatvebhyaḥ
Genitiveavyathatvasya avyathatvayoḥ avyathatvānām
Locativeavyathatve avyathatvayoḥ avyathatveṣu

Compound avyathatva -

Adverb -avyathatvam -avyathatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria