सुबन्तावली ?अव्यथत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाअव्यथत्वम् अव्यथत्वे अव्यथत्वानि
सम्बोधनम्अव्यथत्व अव्यथत्वे अव्यथत्वानि
द्वितीयाअव्यथत्वम् अव्यथत्वे अव्यथत्वानि
तृतीयाअव्यथत्वेन अव्यथत्वाभ्याम् अव्यथत्वैः
चतुर्थीअव्यथत्वाय अव्यथत्वाभ्याम् अव्यथत्वेभ्यः
पञ्चमीअव्यथत्वात् अव्यथत्वाभ्याम् अव्यथत्वेभ्यः
षष्ठीअव्यथत्वस्य अव्यथत्वयोः अव्यथत्वानाम्
सप्तमीअव्यथत्वे अव्यथत्वयोः अव्यथत्वेषु

समास अव्यथत्व

अव्यय ॰अव्यथत्वम् ॰अव्यथत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria