Declension table of ?avyaṅgāṅgī

Deva

FeminineSingularDualPlural
Nominativeavyaṅgāṅgī avyaṅgāṅgyau avyaṅgāṅgyaḥ
Vocativeavyaṅgāṅgi avyaṅgāṅgyau avyaṅgāṅgyaḥ
Accusativeavyaṅgāṅgīm avyaṅgāṅgyau avyaṅgāṅgīḥ
Instrumentalavyaṅgāṅgyā avyaṅgāṅgībhyām avyaṅgāṅgībhiḥ
Dativeavyaṅgāṅgyai avyaṅgāṅgībhyām avyaṅgāṅgībhyaḥ
Ablativeavyaṅgāṅgyāḥ avyaṅgāṅgībhyām avyaṅgāṅgībhyaḥ
Genitiveavyaṅgāṅgyāḥ avyaṅgāṅgyoḥ avyaṅgāṅgīnām
Locativeavyaṅgāṅgyām avyaṅgāṅgyoḥ avyaṅgāṅgīṣu

Compound avyaṅgāṅgi - avyaṅgāṅgī -

Adverb -avyaṅgāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria