सुबन्तावली ?अव्यङ्गाङ्गी

Roma

स्त्रीएकद्विबहु
प्रथमाअव्यङ्गाङ्गी अव्यङ्गाङ्ग्यौ अव्यङ्गाङ्ग्यः
सम्बोधनम्अव्यङ्गाङ्गि अव्यङ्गाङ्ग्यौ अव्यङ्गाङ्ग्यः
द्वितीयाअव्यङ्गाङ्गीम् अव्यङ्गाङ्ग्यौ अव्यङ्गाङ्गीः
तृतीयाअव्यङ्गाङ्ग्या अव्यङ्गाङ्गीभ्याम् अव्यङ्गाङ्गीभिः
चतुर्थीअव्यङ्गाङ्ग्यै अव्यङ्गाङ्गीभ्याम् अव्यङ्गाङ्गीभ्यः
पञ्चमीअव्यङ्गाङ्ग्याः अव्यङ्गाङ्गीभ्याम् अव्यङ्गाङ्गीभ्यः
षष्ठीअव्यङ्गाङ्ग्याः अव्यङ्गाङ्ग्योः अव्यङ्गाङ्गीनाम्
सप्तमीअव्यङ्गाङ्ग्याम् अव्यङ्गाङ्ग्योः अव्यङ्गाङ्गीषु

समास अव्यङ्गाङ्गि अव्यङ्गाङ्गी

अव्यय ॰अव्यङ्गाङ्गि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria