Declension table of avyabhicāra

Deva

NeuterSingularDualPlural
Nominativeavyabhicāram avyabhicāre avyabhicārāṇi
Vocativeavyabhicāra avyabhicāre avyabhicārāṇi
Accusativeavyabhicāram avyabhicāre avyabhicārāṇi
Instrumentalavyabhicāreṇa avyabhicārābhyām avyabhicāraiḥ
Dativeavyabhicārāya avyabhicārābhyām avyabhicārebhyaḥ
Ablativeavyabhicārāt avyabhicārābhyām avyabhicārebhyaḥ
Genitiveavyabhicārasya avyabhicārayoḥ avyabhicārāṇām
Locativeavyabhicāre avyabhicārayoḥ avyabhicāreṣu

Compound avyabhicāra -

Adverb -avyabhicāram -avyabhicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria