Declension table of ?avyāpyavṛtti

Deva

MasculineSingularDualPlural
Nominativeavyāpyavṛttiḥ avyāpyavṛttī avyāpyavṛttayaḥ
Vocativeavyāpyavṛtte avyāpyavṛttī avyāpyavṛttayaḥ
Accusativeavyāpyavṛttim avyāpyavṛttī avyāpyavṛttīn
Instrumentalavyāpyavṛttinā avyāpyavṛttibhyām avyāpyavṛttibhiḥ
Dativeavyāpyavṛttaye avyāpyavṛttibhyām avyāpyavṛttibhyaḥ
Ablativeavyāpyavṛtteḥ avyāpyavṛttibhyām avyāpyavṛttibhyaḥ
Genitiveavyāpyavṛtteḥ avyāpyavṛttyoḥ avyāpyavṛttīnām
Locativeavyāpyavṛttau avyāpyavṛttyoḥ avyāpyavṛttiṣu

Compound avyāpyavṛtti -

Adverb -avyāpyavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria