सुबन्तावली ?अव्याप्यवृत्ति

Roma

पुमान्एकद्विबहु
प्रथमाअव्याप्यवृत्तिः अव्याप्यवृत्ती अव्याप्यवृत्तयः
सम्बोधनम्अव्याप्यवृत्ते अव्याप्यवृत्ती अव्याप्यवृत्तयः
द्वितीयाअव्याप्यवृत्तिम् अव्याप्यवृत्ती अव्याप्यवृत्तीन्
तृतीयाअव्याप्यवृत्तिना अव्याप्यवृत्तिभ्याम् अव्याप्यवृत्तिभिः
चतुर्थीअव्याप्यवृत्तये अव्याप्यवृत्तिभ्याम् अव्याप्यवृत्तिभ्यः
पञ्चमीअव्याप्यवृत्तेः अव्याप्यवृत्तिभ्याम् अव्याप्यवृत्तिभ्यः
षष्ठीअव्याप्यवृत्तेः अव्याप्यवृत्त्योः अव्याप्यवृत्तीनाम्
सप्तमीअव्याप्यवृत्तौ अव्याप्यवृत्त्योः अव्याप्यवृत्तिषु

समास अव्याप्यवृत्ति

अव्यय ॰अव्याप्यवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria