Declension table of ?aviśvavinna

Deva

MasculineSingularDualPlural
Nominativeaviśvavinnaḥ aviśvavinnau aviśvavinnāḥ
Vocativeaviśvavinna aviśvavinnau aviśvavinnāḥ
Accusativeaviśvavinnam aviśvavinnau aviśvavinnān
Instrumentalaviśvavinnena aviśvavinnābhyām aviśvavinnaiḥ aviśvavinnebhiḥ
Dativeaviśvavinnāya aviśvavinnābhyām aviśvavinnebhyaḥ
Ablativeaviśvavinnāt aviśvavinnābhyām aviśvavinnebhyaḥ
Genitiveaviśvavinnasya aviśvavinnayoḥ aviśvavinnānām
Locativeaviśvavinne aviśvavinnayoḥ aviśvavinneṣu

Compound aviśvavinna -

Adverb -aviśvavinnam -aviśvavinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria