सुबन्तावली ?अविश्वविन्न

Roma

पुमान्एकद्विबहु
प्रथमाअविश्वविन्नः अविश्वविन्नौ अविश्वविन्नाः
सम्बोधनम्अविश्वविन्न अविश्वविन्नौ अविश्वविन्नाः
द्वितीयाअविश्वविन्नम् अविश्वविन्नौ अविश्वविन्नान्
तृतीयाअविश्वविन्नेन अविश्वविन्नाभ्याम् अविश्वविन्नैः अविश्वविन्नेभिः
चतुर्थीअविश्वविन्नाय अविश्वविन्नाभ्याम् अविश्वविन्नेभ्यः
पञ्चमीअविश्वविन्नात् अविश्वविन्नाभ्याम् अविश्वविन्नेभ्यः
षष्ठीअविश्वविन्नस्य अविश्वविन्नयोः अविश्वविन्नानाम्
सप्तमीअविश्वविन्ने अविश्वविन्नयोः अविश्वविन्नेषु

समास अविश्वविन्न

अव्यय ॰अविश्वविन्नम् ॰अविश्वविन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria