Declension table of ?avitathābhisandhi

Deva

MasculineSingularDualPlural
Nominativeavitathābhisandhiḥ avitathābhisandhī avitathābhisandhayaḥ
Vocativeavitathābhisandhe avitathābhisandhī avitathābhisandhayaḥ
Accusativeavitathābhisandhim avitathābhisandhī avitathābhisandhīn
Instrumentalavitathābhisandhinā avitathābhisandhibhyām avitathābhisandhibhiḥ
Dativeavitathābhisandhaye avitathābhisandhibhyām avitathābhisandhibhyaḥ
Ablativeavitathābhisandheḥ avitathābhisandhibhyām avitathābhisandhibhyaḥ
Genitiveavitathābhisandheḥ avitathābhisandhyoḥ avitathābhisandhīnām
Locativeavitathābhisandhau avitathābhisandhyoḥ avitathābhisandhiṣu

Compound avitathābhisandhi -

Adverb -avitathābhisandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria