सुबन्तावली ?अवितथाभिसन्धि

Roma

पुमान्एकद्विबहु
प्रथमाअवितथाभिसन्धिः अवितथाभिसन्धी अवितथाभिसन्धयः
सम्बोधनम्अवितथाभिसन्धे अवितथाभिसन्धी अवितथाभिसन्धयः
द्वितीयाअवितथाभिसन्धिम् अवितथाभिसन्धी अवितथाभिसन्धीन्
तृतीयाअवितथाभिसन्धिना अवितथाभिसन्धिभ्याम् अवितथाभिसन्धिभिः
चतुर्थीअवितथाभिसन्धये अवितथाभिसन्धिभ्याम् अवितथाभिसन्धिभ्यः
पञ्चमीअवितथाभिसन्धेः अवितथाभिसन्धिभ्याम् अवितथाभिसन्धिभ्यः
षष्ठीअवितथाभिसन्धेः अवितथाभिसन्ध्योः अवितथाभिसन्धीनाम्
सप्तमीअवितथाभिसन्धौ अवितथाभिसन्ध्योः अवितथाभिसन्धिषु

समास अवितथाभिसन्धि

अव्यय ॰अवितथाभिसन्धि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria