Declension table of ?avitṛptakāma

Deva

MasculineSingularDualPlural
Nominativeavitṛptakāmaḥ avitṛptakāmau avitṛptakāmāḥ
Vocativeavitṛptakāma avitṛptakāmau avitṛptakāmāḥ
Accusativeavitṛptakāmam avitṛptakāmau avitṛptakāmān
Instrumentalavitṛptakāmena avitṛptakāmābhyām avitṛptakāmaiḥ avitṛptakāmebhiḥ
Dativeavitṛptakāmāya avitṛptakāmābhyām avitṛptakāmebhyaḥ
Ablativeavitṛptakāmāt avitṛptakāmābhyām avitṛptakāmebhyaḥ
Genitiveavitṛptakāmasya avitṛptakāmayoḥ avitṛptakāmānām
Locativeavitṛptakāme avitṛptakāmayoḥ avitṛptakāmeṣu

Compound avitṛptakāma -

Adverb -avitṛptakāmam -avitṛptakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria