सुबन्तावली ?अवितृप्तकाम

Roma

पुमान्एकद्विबहु
प्रथमाअवितृप्तकामः अवितृप्तकामौ अवितृप्तकामाः
सम्बोधनम्अवितृप्तकाम अवितृप्तकामौ अवितृप्तकामाः
द्वितीयाअवितृप्तकामम् अवितृप्तकामौ अवितृप्तकामान्
तृतीयाअवितृप्तकामेन अवितृप्तकामाभ्याम् अवितृप्तकामैः अवितृप्तकामेभिः
चतुर्थीअवितृप्तकामाय अवितृप्तकामाभ्याम् अवितृप्तकामेभ्यः
पञ्चमीअवितृप्तकामात् अवितृप्तकामाभ्याम् अवितृप्तकामेभ्यः
षष्ठीअवितृप्तकामस्य अवितृप्तकामयोः अवितृप्तकामानाम्
सप्तमीअवितृप्तकामे अवितृप्तकामयोः अवितृप्तकामेषु

समास अवितृप्तकाम

अव्यय ॰अवितृप्तकामम् ॰अवितृप्तकामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria