Declension table of ?avighnakaraṇavrata

Deva

NeuterSingularDualPlural
Nominativeavighnakaraṇavratam avighnakaraṇavrate avighnakaraṇavratāni
Vocativeavighnakaraṇavrata avighnakaraṇavrate avighnakaraṇavratāni
Accusativeavighnakaraṇavratam avighnakaraṇavrate avighnakaraṇavratāni
Instrumentalavighnakaraṇavratena avighnakaraṇavratābhyām avighnakaraṇavrataiḥ
Dativeavighnakaraṇavratāya avighnakaraṇavratābhyām avighnakaraṇavratebhyaḥ
Ablativeavighnakaraṇavratāt avighnakaraṇavratābhyām avighnakaraṇavratebhyaḥ
Genitiveavighnakaraṇavratasya avighnakaraṇavratayoḥ avighnakaraṇavratānām
Locativeavighnakaraṇavrate avighnakaraṇavratayoḥ avighnakaraṇavrateṣu

Compound avighnakaraṇavrata -

Adverb -avighnakaraṇavratam -avighnakaraṇavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria