सुबन्तावली ?अविघ्नकरणव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअविघ्नकरणव्रतम् अविघ्नकरणव्रते अविघ्नकरणव्रतानि
सम्बोधनम्अविघ्नकरणव्रत अविघ्नकरणव्रते अविघ्नकरणव्रतानि
द्वितीयाअविघ्नकरणव्रतम् अविघ्नकरणव्रते अविघ्नकरणव्रतानि
तृतीयाअविघ्नकरणव्रतेन अविघ्नकरणव्रताभ्याम् अविघ्नकरणव्रतैः
चतुर्थीअविघ्नकरणव्रताय अविघ्नकरणव्रताभ्याम् अविघ्नकरणव्रतेभ्यः
पञ्चमीअविघ्नकरणव्रतात् अविघ्नकरणव्रताभ्याम् अविघ्नकरणव्रतेभ्यः
षष्ठीअविघ्नकरणव्रतस्य अविघ्नकरणव्रतयोः अविघ्नकरणव्रतानाम्
सप्तमीअविघ्नकरणव्रते अविघ्नकरणव्रतयोः अविघ्नकरणव्रतेषु

समास अविघ्नकरणव्रत

अव्यय ॰अविघ्नकरणव्रतम् ॰अविघ्नकरणव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria