Declension table of ?avicchinnapāta

Deva

MasculineSingularDualPlural
Nominativeavicchinnapātaḥ avicchinnapātau avicchinnapātāḥ
Vocativeavicchinnapāta avicchinnapātau avicchinnapātāḥ
Accusativeavicchinnapātam avicchinnapātau avicchinnapātān
Instrumentalavicchinnapātena avicchinnapātābhyām avicchinnapātaiḥ avicchinnapātebhiḥ
Dativeavicchinnapātāya avicchinnapātābhyām avicchinnapātebhyaḥ
Ablativeavicchinnapātāt avicchinnapātābhyām avicchinnapātebhyaḥ
Genitiveavicchinnapātasya avicchinnapātayoḥ avicchinnapātānām
Locativeavicchinnapāte avicchinnapātayoḥ avicchinnapāteṣu

Compound avicchinnapāta -

Adverb -avicchinnapātam -avicchinnapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria