सुबन्तावली ?अविच्छिन्नपात

Roma

पुमान्एकद्विबहु
प्रथमाअविच्छिन्नपातः अविच्छिन्नपातौ अविच्छिन्नपाताः
सम्बोधनम्अविच्छिन्नपात अविच्छिन्नपातौ अविच्छिन्नपाताः
द्वितीयाअविच्छिन्नपातम् अविच्छिन्नपातौ अविच्छिन्नपातान्
तृतीयाअविच्छिन्नपातेन अविच्छिन्नपाताभ्याम् अविच्छिन्नपातैः अविच्छिन्नपातेभिः
चतुर्थीअविच्छिन्नपाताय अविच्छिन्नपाताभ्याम् अविच्छिन्नपातेभ्यः
पञ्चमीअविच्छिन्नपातात् अविच्छिन्नपाताभ्याम् अविच्छिन्नपातेभ्यः
षष्ठीअविच्छिन्नपातस्य अविच्छिन्नपातयोः अविच्छिन्नपातानाम्
सप्तमीअविच्छिन्नपाते अविच्छिन्नपातयोः अविच्छिन्नपातेषु

समास अविच्छिन्नपात

अव्यय ॰अविच्छिन्नपातम् ॰अविच्छिन्नपातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria