Declension table of ?avicācali

Deva

MasculineSingularDualPlural
Nominativeavicācaliḥ avicācalī avicācalayaḥ
Vocativeavicācale avicācalī avicācalayaḥ
Accusativeavicācalim avicācalī avicācalīn
Instrumentalavicācalinā avicācalibhyām avicācalibhiḥ
Dativeavicācalaye avicācalibhyām avicācalibhyaḥ
Ablativeavicācaleḥ avicācalibhyām avicācalibhyaḥ
Genitiveavicācaleḥ avicācalyoḥ avicācalīnām
Locativeavicācalau avicācalyoḥ avicācaliṣu

Compound avicācali -

Adverb -avicācali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria