सुबन्तावली ?अविचाचलि

Roma

पुमान्एकद्विबहु
प्रथमाअविचाचलिः अविचाचली अविचाचलयः
सम्बोधनम्अविचाचले अविचाचली अविचाचलयः
द्वितीयाअविचाचलिम् अविचाचली अविचाचलीन्
तृतीयाअविचाचलिना अविचाचलिभ्याम् अविचाचलिभिः
चतुर्थीअविचाचलये अविचाचलिभ्याम् अविचाचलिभ्यः
पञ्चमीअविचाचलेः अविचाचलिभ्याम् अविचाचलिभ्यः
षष्ठीअविचाचलेः अविचाचल्योः अविचाचलीनाम्
सप्तमीअविचाचलौ अविचाचल्योः अविचाचलिषु

समास अविचाचलि

अव्यय ॰अविचाचलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria