Declension table of ?avibhāvyamāna

Deva

MasculineSingularDualPlural
Nominativeavibhāvyamānaḥ avibhāvyamānau avibhāvyamānāḥ
Vocativeavibhāvyamāna avibhāvyamānau avibhāvyamānāḥ
Accusativeavibhāvyamānam avibhāvyamānau avibhāvyamānān
Instrumentalavibhāvyamānena avibhāvyamānābhyām avibhāvyamānaiḥ avibhāvyamānebhiḥ
Dativeavibhāvyamānāya avibhāvyamānābhyām avibhāvyamānebhyaḥ
Ablativeavibhāvyamānāt avibhāvyamānābhyām avibhāvyamānebhyaḥ
Genitiveavibhāvyamānasya avibhāvyamānayoḥ avibhāvyamānānām
Locativeavibhāvyamāne avibhāvyamānayoḥ avibhāvyamāneṣu

Compound avibhāvyamāna -

Adverb -avibhāvyamānam -avibhāvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria