सुबन्तावली ?अविभाव्यमान

Roma

पुमान्एकद्विबहु
प्रथमाअविभाव्यमानः अविभाव्यमानौ अविभाव्यमानाः
सम्बोधनम्अविभाव्यमान अविभाव्यमानौ अविभाव्यमानाः
द्वितीयाअविभाव्यमानम् अविभाव्यमानौ अविभाव्यमानान्
तृतीयाअविभाव्यमानेन अविभाव्यमानाभ्याम् अविभाव्यमानैः अविभाव्यमानेभिः
चतुर्थीअविभाव्यमानाय अविभाव्यमानाभ्याम् अविभाव्यमानेभ्यः
पञ्चमीअविभाव्यमानात् अविभाव्यमानाभ्याम् अविभाव्यमानेभ्यः
षष्ठीअविभाव्यमानस्य अविभाव्यमानयोः अविभाव्यमानानाम्
सप्तमीअविभाव्यमाने अविभाव्यमानयोः अविभाव्यमानेषु

समास अविभाव्यमान

अव्यय ॰अविभाव्यमानम् ॰अविभाव्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria