Declension table of ?avaśapta

Deva

NeuterSingularDualPlural
Nominativeavaśaptam avaśapte avaśaptāni
Vocativeavaśapta avaśapte avaśaptāni
Accusativeavaśaptam avaśapte avaśaptāni
Instrumentalavaśaptena avaśaptābhyām avaśaptaiḥ
Dativeavaśaptāya avaśaptābhyām avaśaptebhyaḥ
Ablativeavaśaptāt avaśaptābhyām avaśaptebhyaḥ
Genitiveavaśaptasya avaśaptayoḥ avaśaptānām
Locativeavaśapte avaśaptayoḥ avaśapteṣu

Compound avaśapta -

Adverb -avaśaptam -avaśaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria