सुबन्तावली ?अवशप्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवशप्तम् अवशप्ते अवशप्तानि
सम्बोधनम्अवशप्त अवशप्ते अवशप्तानि
द्वितीयाअवशप्तम् अवशप्ते अवशप्तानि
तृतीयाअवशप्तेन अवशप्ताभ्याम् अवशप्तैः
चतुर्थीअवशप्ताय अवशप्ताभ्याम् अवशप्तेभ्यः
पञ्चमीअवशप्तात् अवशप्ताभ्याम् अवशप्तेभ्यः
षष्ठीअवशप्तस्य अवशप्तयोः अवशप्तानाम्
सप्तमीअवशप्ते अवशप्तयोः अवशप्तेषु

समास अवशप्त

अव्यय ॰अवशप्तम् ॰अवशप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria