Declension table of ?avaśapta

Deva

MasculineSingularDualPlural
Nominativeavaśaptaḥ avaśaptau avaśaptāḥ
Vocativeavaśapta avaśaptau avaśaptāḥ
Accusativeavaśaptam avaśaptau avaśaptān
Instrumentalavaśaptena avaśaptābhyām avaśaptaiḥ avaśaptebhiḥ
Dativeavaśaptāya avaśaptābhyām avaśaptebhyaḥ
Ablativeavaśaptāt avaśaptābhyām avaśaptebhyaḥ
Genitiveavaśaptasya avaśaptayoḥ avaśaptānām
Locativeavaśapte avaśaptayoḥ avaśapteṣu

Compound avaśapta -

Adverb -avaśaptam -avaśaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria