सुबन्तावली ?अवशप्त

Roma

पुमान्एकद्विबहु
प्रथमाअवशप्तः अवशप्तौ अवशप्ताः
सम्बोधनम्अवशप्त अवशप्तौ अवशप्ताः
द्वितीयाअवशप्तम् अवशप्तौ अवशप्तान्
तृतीयाअवशप्तेन अवशप्ताभ्याम् अवशप्तैः अवशप्तेभिः
चतुर्थीअवशप्ताय अवशप्ताभ्याम् अवशप्तेभ्यः
पञ्चमीअवशप्तात् अवशप्ताभ्याम् अवशप्तेभ्यः
षष्ठीअवशप्तस्य अवशप्तयोः अवशप्तानाम्
सप्तमीअवशप्ते अवशप्तयोः अवशप्तेषु

समास अवशप्त

अव्यय ॰अवशप्तम् ॰अवशप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria