Declension table of ?avayavirūpaka

Deva

NeuterSingularDualPlural
Nominativeavayavirūpakam avayavirūpake avayavirūpakāṇi
Vocativeavayavirūpaka avayavirūpake avayavirūpakāṇi
Accusativeavayavirūpakam avayavirūpake avayavirūpakāṇi
Instrumentalavayavirūpakeṇa avayavirūpakābhyām avayavirūpakaiḥ
Dativeavayavirūpakāya avayavirūpakābhyām avayavirūpakebhyaḥ
Ablativeavayavirūpakāt avayavirūpakābhyām avayavirūpakebhyaḥ
Genitiveavayavirūpakasya avayavirūpakayoḥ avayavirūpakāṇām
Locativeavayavirūpake avayavirūpakayoḥ avayavirūpakeṣu

Compound avayavirūpaka -

Adverb -avayavirūpakam -avayavirūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria