सुबन्तावली ?अवयविरूपक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवयविरूपकम् अवयविरूपके अवयविरूपकाणि
सम्बोधनम्अवयविरूपक अवयविरूपके अवयविरूपकाणि
द्वितीयाअवयविरूपकम् अवयविरूपके अवयविरूपकाणि
तृतीयाअवयविरूपकेण अवयविरूपकाभ्याम् अवयविरूपकैः
चतुर्थीअवयविरूपकाय अवयविरूपकाभ्याम् अवयविरूपकेभ्यः
पञ्चमीअवयविरूपकात् अवयविरूपकाभ्याम् अवयविरूपकेभ्यः
षष्ठीअवयविरूपकस्य अवयविरूपकयोः अवयविरूपकाणाम्
सप्तमीअवयविरूपके अवयविरूपकयोः अवयविरूपकेषु

समास अवयविरूपक

अव्यय ॰अवयविरूपकम् ॰अवयविरूपकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria