Declension table of ?avavadana

Deva

NeuterSingularDualPlural
Nominativeavavadanam avavadane avavadanāni
Vocativeavavadana avavadane avavadanāni
Accusativeavavadanam avavadane avavadanāni
Instrumentalavavadanena avavadanābhyām avavadanaiḥ
Dativeavavadanāya avavadanābhyām avavadanebhyaḥ
Ablativeavavadanāt avavadanābhyām avavadanebhyaḥ
Genitiveavavadanasya avavadanayoḥ avavadanānām
Locativeavavadane avavadanayoḥ avavadaneṣu

Compound avavadana -

Adverb -avavadanam -avavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria