सुबन्तावली ?अववदन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअववदनम् अववदने अववदनानि
सम्बोधनम्अववदन अववदने अववदनानि
द्वितीयाअववदनम् अववदने अववदनानि
तृतीयाअववदनेन अववदनाभ्याम् अववदनैः
चतुर्थीअववदनाय अववदनाभ्याम् अववदनेभ्यः
पञ्चमीअववदनात् अववदनाभ्याम् अववदनेभ्यः
षष्ठीअववदनस्य अववदनयोः अववदनानाम्
सप्तमीअववदने अववदनयोः अववदनेषु

समास अववदन

अव्यय ॰अववदनम् ॰अववदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria